Original

गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः ।ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ ५४ ॥

Segmented

गणः क्रोध-वशः नाम यः ते राजन् प्रकीर्तितः ततः संजज्ञिरे वीराः क्षितौ इह नर-अधिपाः

Analysis

Word Lemma Parse
गणः गण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
संजज्ञिरे संजन् pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इह इह pos=i
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p