Original

बृहन्नामाष्टमस्तेषां कालेयानां परंतपः ।बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥ ५३ ॥

Segmented

बृहन् नाम अष्टमः तेषाम् कालेयानाम् परंतपः बभूव राजन् धर्मात्मा सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
बृहन् बृहन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कालेयानाम् कालेय pos=n,g=m,c=6,n=p
परंतपः परंतप pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मात्मा धर्मात्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part