Original

समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् ।विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ ५२ ॥

Segmented

समुद्रसेनः च नृपः तेषाम् एव अभवत् गणात् विश्रुतः सागर-अन्तायाम् क्षितौ धर्म-अर्थ-तत्त्व-विद्

Analysis

Word Lemma Parse
समुद्रसेनः समुद्रसेन pos=n,g=m,c=1,n=s
pos=i
नृपः नृप pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
गणात् गण pos=n,g=m,c=5,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
सागर सागर pos=n,comp=y
अन्तायाम् अन्त pos=n,g=f,c=7,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s