Original

षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः ।अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५१ ॥

Segmented

षष्ठः तु मतिमान् यो वै तेषाम् आसीन् महा-असुरः अभीरुः इति विख्यातः क्षितौ राजर्षि-सत्तमः

Analysis

Word Lemma Parse
षष्ठः षष्ठ pos=a,g=m,c=1,n=s
तु तु pos=i
मतिमान् मतिमन्त् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
अभीरुः अभीरु pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
राजर्षि राजर्षि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s