Original

पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः ।महौजा इति विख्यातो बभूवेह परंतपः ॥ ५० ॥

Segmented

पञ्चमः तु बभूव एषाम् प्रवरो यो महा-असुरः महौजा इति विख्यातो बभूव इह परंतपः

Analysis

Word Lemma Parse
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
तु तु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
महौजा महौजस् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
इह इह pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s