Original

दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः ।स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ ५ ॥

Segmented

दितेः पुत्रः तु यो राजन् हिरण्यकशिपुः स्मृतः स जज्ञे मानुषे लोके शिशुपालो नर-ऋषभः

Analysis

Word Lemma Parse
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
शिशुपालो शिशुपाल pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s