Original

तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः ।श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ४९ ॥

Segmented

तेषाम् अन्यतमो यः तु चतुर्थः परिकीर्तितः श्रेणिमान् इति विख्यातः क्षितौ राजर्षि-सत्तमः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्यतमो अन्यतम pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
श्रेणिमान् श्रेणिमन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
राजर्षि राजर्षि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s