Original

तृतीयस्तु महाराज महाबाहुर्महासुरः ।निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ ४८ ॥

Segmented

तृतीयः तु महा-राज महाबाहुः महा-असुरः निषाद-अधिपतिः जज्ञे भुवि भीम-पराक्रमः

Analysis

Word Lemma Parse
तृतीयः तृतीय pos=a,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महाबाहुः महाबाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s