Original

द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः ।अपराजित इत्येव स बभूव नराधिपः ॥ ४७ ॥

Segmented

द्वितीयः तु ततस् तेषाम् श्रीमान् हरि-हय-उपमः अपराजित इति एव स बभूव नर-अधिपः

Analysis

Word Lemma Parse
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
तु तु pos=i
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
हय हय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
अपराजित अपराजित pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s