Original

मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः ।अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ ४६ ॥

Segmented

मगधेषु जयत्सेनः श्रीमान् आसीत् स पार्थिवः अष्टानाम् प्रवरः तेषाम् कालेयानाम् महा-असुरः

Analysis

Word Lemma Parse
मगधेषु मगध pos=n,g=m,c=7,n=p
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अष्टानाम् अष्टन् pos=n,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कालेयानाम् कालेय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s