Original

कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः ।जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ ४५ ॥

Segmented

कालकायाः तु ये पुत्राः तेषाम् अष्टौ नर-अधिपाः जज्ञिरे राज-शार्दूल शार्दूल-सम-विक्रमाः

Analysis

Word Lemma Parse
कालकायाः कालका pos=n,g=f,c=6,n=s
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p