Original

क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः ।दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥ ४४ ॥

Segmented

क्रोधवर्धन इति एव यः तु अन्यः परिकीर्तितः दण्डधार इति ख्यातः सो ऽभवन् मनुज-ईश्वरः

Analysis

Word Lemma Parse
क्रोधवर्धन क्रोधवर्धन pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
दण्डधार दण्डधार pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s