Original

क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ ४३ ॥

Segmented

क्रोधहन्ता इति यः तस्य बभूव अवरजः ऽसुरः दण्ड इति अभिविख्यातः स आसीन् नृपतिः क्षितौ

Analysis

Word Lemma Parse
क्रोधहन्ता क्रोधहन्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अवरजः अवरज pos=n,g=m,c=1,n=s
ऽसुरः असुर pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविख्यातः अभिविख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
नृपतिः नृपति pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s