Original

वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः ।मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ ४२ ॥

Segmented

वृत्र इति अभिविख्यातः यः तु राजन् महा-असुरः मणिमान् नाम राजर्षिः स बभूव नर-अधिपः

Analysis

Word Lemma Parse
वृत्र वृत्र pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविख्यातः अभिविख्या pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s