Original

बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः ।पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥ ४१ ॥

Segmented

बलवीर इति ख्यातो यः तु आसीत् असुर-उत्तमः पौण्ड्रमत्स्यक इति एव स बभूव नर-अधिपः

Analysis

Word Lemma Parse
बलवीर बलवीर pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
असुर असुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
पौण्ड्रमत्स्यक पौण्ड्रमत्स्यक pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s