Original

द्वितीयो विक्षराद्यस्तु नराधिप महासुरः ।पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥ ४० ॥

Segmented

द्वितीयो विक्षराद्यः तु नर-अधिपैः महा-असुरः पांसुराष्ट्र-अधिपः इति विश्रुतः सो ऽभवन् नृपः

Analysis

Word Lemma Parse
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
विक्षराद्यः विक्षराद्य pos=n,g=m,c=1,n=s
तु तु pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
पांसुराष्ट्र पांसुराष्ट्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s