Original

विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।जरासंध इति ख्यातः स आसीन्मनुजर्षभः ॥ ४ ॥

Segmented

विप्रचित्तिः इति ख्यातो य आसीद् दानव-ऋषभः जरासंध इति ख्यातः स आसीन् मनुज-ऋषभः

Analysis

Word Lemma Parse
विप्रचित्तिः विप्रचित्ति pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
दानव दानव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
जरासंध जरासंध pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s