Original

अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥ ३९ ॥

Segmented

अनायुस् तु पुत्राणाम् चतुर्णाम् प्रवरो ऽसुरः विक्षरो नाम तेजस्वी वसुमित्रो ऽभवन् नृपः

Analysis

Word Lemma Parse
अनायुस् अनायुस् pos=n,g=f,c=6,n=s
तु तु pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
ऽसुरः असुर pos=n,g=m,c=1,n=s
विक्षरो विक्षर pos=n,g=m,c=1,n=s
नाम नाम pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वसुमित्रो वसुमित्र pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s