Original

ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् ।क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥ ३८ ॥

Segmented

ग्रहम् तु सुषुवे यम् तम् सिंही चन्द्र-अर्क-मर्दनम् क्राथ इति अभिविख्यातः सो ऽभवन् मनुज-अधिपः

Analysis

Word Lemma Parse
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
तु तु pos=i
सुषुवे सू pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सिंही सिंही pos=n,g=f,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
क्राथ क्राथ pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविख्यातः अभिविख्या pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s