Original

विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥ ३६ ॥

Segmented

विनाशनः तु चन्द्रस्य य आख्यातो महा-असुरः जानकिः नाम राजर्षिः स बभूव नर-अधिपः

Analysis

Word Lemma Parse
विनाशनः विनाशन pos=n,g=m,c=1,n=s
तु तु pos=i
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
यद् pos=n,g=m,c=1,n=s
आख्यातो आख्या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
जानकिः जानकि pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s