Original

चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।शुनको नाम राजर्षिः स बभूव नराधिपः ॥ ३५ ॥

Segmented

चन्द्रहन्ता इति यः तेषाम् कीर्तितः प्रवरो ऽसुरः शुनको नाम राजर्षिः स बभूव नर-अधिपः

Analysis

Word Lemma Parse
चन्द्रहन्ता चन्द्रहन्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
प्रवरो प्रवर pos=a,g=m,c=1,n=s
ऽसुरः असुर pos=n,g=m,c=1,n=s
शुनको शुनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s