Original

सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ।कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ ३४ ॥

Segmented

सुपर्ण इति विख्यातः तस्मात् अवरजः तु यः कालकीर्तिः इति ख्यातः पृथिव्याम् सो ऽभवन् नृपः

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=m,c=5,n=s
अवरजः अवरज pos=n,g=m,c=1,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
कालकीर्तिः कालकीर्ति pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s