Original

मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ।स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥ ३३ ॥

Segmented

मयूर इति विख्यातः श्रीमान् यः तु महा-असुरः स विश्व इति विख्यातो बभूव पृथिवीपतिः

Analysis

Word Lemma Parse
मयूर मयूर pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s