Original

गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ ३२ ॥

Segmented

गविष्ठः तु महा-तेजाः यः प्रख्यातो महा-असुरः द्रुमसेन इति ख्यातः पृथिव्याम् सो ऽभवन् नृपः

Analysis

Word Lemma Parse
गविष्ठः गविष्ठ pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रख्यातो प्रख्या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
द्रुमसेन द्रुमसेन pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s