Original

मृतपा इति विख्यातो य आसीदसुरोत्तमः ।पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥ ३१ ॥

Segmented

मृतपा इति विख्यातो य आसीद् असुर-उत्तमः पश्चिमानूपकम् विद्धि तम् नृपम् नृप-सत्तम

Analysis

Word Lemma Parse
मृतपा मृतपा pos=n,g=f,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असुर असुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
पश्चिमानूपकम् पश्चिमानूपक pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s