Original

चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ।ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥ ३० ॥

Segmented

चन्द्रः तु दितिज-श्रेष्ठः लोके ताराधिप-उपमः ऋषिको नाम राजर्षिः बभूव नृप-सत्तमः

Analysis

Word Lemma Parse
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
दितिज दितिज pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ताराधिप ताराधिप pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
ऋषिको ऋषिक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s