Original

वैशंपायन उवाच ।मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ ३ ॥

Segmented

वैशंपायन उवाच मानुषेषु मनुष्य-इन्द्र सम्भूता ये दिवौकसः प्रथमम् दानवान् च एव तान् ते वक्ष्यामि सर्वशः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मानुषेषु मानुष pos=n,g=m,c=7,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सर्वशः सर्वशस् pos=i