Original

द्वितीयः शलभस्तेषामसुराणां बभूव यः ।प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥ २९ ॥

Segmented

द्वितीयः शलभः तेषाम् असुराणाम् बभूव यः प्रह्रादो नाम बाह्लीकः स बभूव नर-अधिपः

Analysis

Word Lemma Parse
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
शलभः शलभ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
नाम नाम pos=i
बाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s