Original

शरभो नाम यस्तेषां दैतेयानां महासुरः ।पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥ २८ ॥

Segmented

शरभो नाम यः तेषाम् दैतेयानाम् महा-असुरः पौरवो नाम राजर्षिः स बभूव नरेषु इह

Analysis

Word Lemma Parse
शरभो शरभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दैतेयानाम् दैतेय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
पौरवो पौरव pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नरेषु नर pos=n,g=m,c=7,n=p
इह इह pos=i