Original

निकुम्भस्त्वजितः संख्ये महामतिरजायत ।भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥ २७ ॥

Segmented

निकुम्भः तु अजितः संख्ये महामतिः अजायत भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः

Analysis

Word Lemma Parse
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
तु तु pos=i
अजितः अजित pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
भूमिपतिः भूमिपति pos=n,g=m,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
देवाधिप देवाधिप pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part