Original

निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः ।मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥ २६ ॥

Segmented

निचन्द्रः चन्द्रवक्त्रः च य आसीद् असुर-उत्तमः मुञ्जकेश इति ख्यातः श्रीमान् आसीत् स पार्थिवः

Analysis

Word Lemma Parse
निचन्द्रः निचन्द्र pos=n,g=m,c=1,n=s
चन्द्रवक्त्रः चन्द्रवक्त्र pos=n,g=m,c=1,n=s
pos=i
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असुर असुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
मुञ्जकेश मुञ्जकेश pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s