Original

अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ।बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥ २५ ॥

Segmented

अहरः तु महा-तेजाः शत्रु-पक्ष-क्षयंकरः बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ

Analysis

Word Lemma Parse
अहरः अहर pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
क्षयंकरः क्षयंकर pos=a,g=m,c=1,n=s
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s