Original

हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ।सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥ २४ ॥

Segmented

हरः तु अरि-हरः वीर आसीद् यो दानव-उत्तमः सुवास्तुः इति विख्यातः स जज्ञे मनुज-ऋषभः

Analysis

Word Lemma Parse
हरः हर pos=n,g=m,c=1,n=s
तु तु pos=i
अरि अरि pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सुवास्तुः सुवास्तु pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s