Original

विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥ २३ ॥

Segmented

विरूपाक्षः तु दैतेयः चित्र-योधी महा-असुरः चित्रवर्मा इति विख्यातः क्षितौ आसीत् स पार्थिवः

Analysis

Word Lemma Parse
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
दैतेयः दैतेय pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
चित्रवर्मा चित्रवर्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s