Original

एकचक्र इति ख्यात आसीद्यस्तु महासुरः ।प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥ २२ ॥

Segmented

एकचक्र इति ख्यात आसीद् यः तु महा-असुरः प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ

Analysis

Word Lemma Parse
एकचक्र एकचक्र pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
प्रतिविन्ध्य प्रतिविन्ध्य pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s