Original

इसृपा नाम यस्तेषामसुराणां बलाधिकः ।पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥ २१ ॥

Segmented

इसृपा नाम यः तेषाम् असुराणाम् बल-अधिकः पापजिन् नाम राजा आसीत् भुवि विख्यात-विक्रमः

Analysis

Word Lemma Parse
इसृपा इसृपस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
पापजिन् पापजित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
विख्यात विख्या pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s