Original

तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ।सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥ २० ॥

Segmented

तुहुण्ड इति विख्यातो य आसीद् असुर-उत्तमः सेनाबिन्दुः इति ख्यातः स बभूव नर-अधिपः

Analysis

Word Lemma Parse
तुहुण्ड तुहुण्ड pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असुर असुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सेनाबिन्दुः सेनाबिन्दु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s