Original

सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ।बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥ १९ ॥

Segmented

सूक्ष्मः तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः बृहन्त इति विख्यातः क्षितौ आसीत् स पार्थिवः

Analysis

Word Lemma Parse
सूक्ष्मः सूक्ष्म pos=n,g=m,c=1,n=s
तु तु pos=i
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कीर्तिमान् कीर्तिमन्त् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
बृहन्त बृहन्त pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s