Original

अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः ।रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १८ ॥

Segmented

अश्वग्रीव इति ख्यातः सत्त्ववान् यो महा-असुरः रोचमान इति ख्यातः पृथिव्याम् सो ऽभवन् नृपः

Analysis

Word Lemma Parse
अश्वग्रीव अश्वग्रीव pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
रोचमान रोचमान pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s