Original

अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः ।स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥ १७ ॥

Segmented

अजकः तु अनुजः राजन् य आसीद् वृषपर्वणः स मल्ल इति विख्यातः पृथिव्याम् अभवन् नृपः

Analysis

Word Lemma Parse
अजकः अजक pos=n,g=m,c=1,n=s
तु तु pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मल्ल मल्ल pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s