Original

वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ।दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १६ ॥

Segmented

वृषपर्वा इति विख्यातः श्रीमान् यः तु महा-असुरः दीर्घप्रज्ञ इति ख्यातः पृथिव्याम् सो ऽभवन् नृपः

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
दीर्घप्रज्ञ दीर्घप्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s