Original

तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ।दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥ १५ ॥

Segmented

तस्माद् अवरजो यः तु राजन्न् अश्वपतिः स्मृतः दैतेयः सो ऽभवद् राजा हार्दिक्यो मनुज-ऋषभः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
अवरजो अवरज pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
दैतेयः दैतेय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s