Original

यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ।अशोको नाम राजासीन्महावीर्यपराक्रमः ॥ १४ ॥

Segmented

यः तु अश्वः इति विख्यातः श्रीमान् आसीन् महा-असुरः अशोको नाम राजा आसीत् महा-वीर्य-पराक्रमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
अशोको अशोक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s