Original

स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ।उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥ १३ ॥

Segmented

स्वर्भानुः इति विख्यातः श्रीमान् यः तु महा-असुरः उग्रसेन इति ख्यात उग्र-कर्मा नर-अधिपः

Analysis

Word Lemma Parse
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
उग्रसेन उग्रसेन pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
उग्र उग्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s