Original

केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ।अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १२ ॥

Segmented

केतुमान् इति विख्यातो यः ततस् ऽन्यः प्रतापवान् अमितौजा इति ख्यातः पृथिव्याम् सो अभवत् नृपः

Analysis

Word Lemma Parse
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अमितौजा अमितौजस् pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s