Original

पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः ।केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥ ११ ॥

Segmented

पञ्च एते जज्ञिरे राजन् वीर्यवन्तो महा-असुराः केकयेषु महात्मानः पार्थिव-ऋषभ-सत्तमाः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
केकयेषु केकय pos=n,g=m,c=7,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p