Original

अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ।प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ १०२ ॥

Segmented

अंशावतरणम् श्रुत्वा देव-गन्धर्व-रक्षसाम् प्रभव-अप्यय-विद् प्राज्ञो न कृच्छ्रेषु अवसीदति

Analysis

Word Lemma Parse
अंशावतरणम् अंशावतरण pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्यय अप्यय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
अवसीदति अवसद् pos=v,p=3,n=s,l=lat