Original

जनमेजय उवाच ।देवानां दानवानां च यक्षाणामथ रक्षसाम् ।अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥ १ ॥

Segmented

जनमेजय उवाच देवानाम् दानवानाम् च यक्षाणाम् अथ रक्षसाम् अन्येषाम् च एव भूतानाम् सर्वेषाम् भगवन्न् अहम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवानाम् देव pos=n,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
अथ अथ pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अन्येषाम् अन्य pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s