Original

दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥ ९ ॥

Segmented

दक्षः तु अजायत अङ्गुष्ठात् दक्षिणाद् भगवान् ऋषिः ब्रह्मणः पृथिवी-पालैः पुत्रः पुत्रवताम् वरः

Analysis

Word Lemma Parse
दक्षः दक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
अजायत जन् pos=v,p=3,n=s,l=lan
अङ्गुष्ठात् अङ्गुष्ठ pos=n,g=m,c=5,n=s
दक्षिणाद् दक्षिण pos=a,g=m,c=5,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्रवताम् पुत्रवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s