Original

राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा ।पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥ ७ ॥

Segmented

राक्षसाः तु पुलस्त्यस्य वानराः किन्नराः तथा पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषाः तथा

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तु तु pos=i
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
वानराः वानर pos=n,g=m,c=1,n=p
किन्नराः किंनर pos=n,g=m,c=1,n=p
तथा तथा pos=i
पुलहस्य पुलह pos=n,g=m,c=6,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
किम्पुरुषाः किम्पुरुष pos=n,g=m,c=1,n=p
तथा तथा pos=i